सुबन्तावली ?चहत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाचहत् चहन्ती चहती चहन्ति
सम्बोधनम्चहत् चहन्ती चहती चहन्ति
द्वितीयाचहत् चहन्ती चहती चहन्ति
तृतीयाचहता चहद्भ्याम् चहद्भिः
चतुर्थीचहते चहद्भ्याम् चहद्भ्यः
पञ्चमीचहतः चहद्भ्याम् चहद्भ्यः
षष्ठीचहतः चहतोः चहताम्
सप्तमीचहति चहतोः चहत्सु

अव्यय ॰चहतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria