Declension table of ?caghyamāna

Deva

NeuterSingularDualPlural
Nominativecaghyamānam caghyamāne caghyamānāni
Vocativecaghyamāna caghyamāne caghyamānāni
Accusativecaghyamānam caghyamāne caghyamānāni
Instrumentalcaghyamānena caghyamānābhyām caghyamānaiḥ
Dativecaghyamānāya caghyamānābhyām caghyamānebhyaḥ
Ablativecaghyamānāt caghyamānābhyām caghyamānebhyaḥ
Genitivecaghyamānasya caghyamānayoḥ caghyamānānām
Locativecaghyamāne caghyamānayoḥ caghyamāneṣu

Compound caghyamāna -

Adverb -caghyamānam -caghyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria