Declension table of ?caghnvāna

Deva

NeuterSingularDualPlural
Nominativecaghnvānam caghnvāne caghnvānāni
Vocativecaghnvāna caghnvāne caghnvānāni
Accusativecaghnvānam caghnvāne caghnvānāni
Instrumentalcaghnvānena caghnvānābhyām caghnvānaiḥ
Dativecaghnvānāya caghnvānābhyām caghnvānebhyaḥ
Ablativecaghnvānāt caghnvānābhyām caghnvānebhyaḥ
Genitivecaghnvānasya caghnvānayoḥ caghnvānānām
Locativecaghnvāne caghnvānayoḥ caghnvāneṣu

Compound caghnvāna -

Adverb -caghnvānam -caghnvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria