Declension table of ?caghnvāna

Deva

MasculineSingularDualPlural
Nominativecaghnvānaḥ caghnvānau caghnvānāḥ
Vocativecaghnvāna caghnvānau caghnvānāḥ
Accusativecaghnvānam caghnvānau caghnvānān
Instrumentalcaghnvānena caghnvānābhyām caghnvānaiḥ caghnvānebhiḥ
Dativecaghnvānāya caghnvānābhyām caghnvānebhyaḥ
Ablativecaghnvānāt caghnvānābhyām caghnvānebhyaḥ
Genitivecaghnvānasya caghnvānayoḥ caghnvānānām
Locativecaghnvāne caghnvānayoḥ caghnvāneṣu

Compound caghnvāna -

Adverb -caghnvānam -caghnvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria