Declension table of ?caghnuvatī

Deva

FeminineSingularDualPlural
Nominativecaghnuvatī caghnuvatyau caghnuvatyaḥ
Vocativecaghnuvati caghnuvatyau caghnuvatyaḥ
Accusativecaghnuvatīm caghnuvatyau caghnuvatīḥ
Instrumentalcaghnuvatyā caghnuvatībhyām caghnuvatībhiḥ
Dativecaghnuvatyai caghnuvatībhyām caghnuvatībhyaḥ
Ablativecaghnuvatyāḥ caghnuvatībhyām caghnuvatībhyaḥ
Genitivecaghnuvatyāḥ caghnuvatyoḥ caghnuvatīnām
Locativecaghnuvatyām caghnuvatyoḥ caghnuvatīṣu

Compound caghnuvati - caghnuvatī -

Adverb -caghnuvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria