Declension table of ?caghitavya

Deva

MasculineSingularDualPlural
Nominativecaghitavyaḥ caghitavyau caghitavyāḥ
Vocativecaghitavya caghitavyau caghitavyāḥ
Accusativecaghitavyam caghitavyau caghitavyān
Instrumentalcaghitavyena caghitavyābhyām caghitavyaiḥ caghitavyebhiḥ
Dativecaghitavyāya caghitavyābhyām caghitavyebhyaḥ
Ablativecaghitavyāt caghitavyābhyām caghitavyebhyaḥ
Genitivecaghitavyasya caghitavyayoḥ caghitavyānām
Locativecaghitavye caghitavyayoḥ caghitavyeṣu

Compound caghitavya -

Adverb -caghitavyam -caghitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria