Declension table of ?caghiṣyat

Deva

MasculineSingularDualPlural
Nominativecaghiṣyan caghiṣyantau caghiṣyantaḥ
Vocativecaghiṣyan caghiṣyantau caghiṣyantaḥ
Accusativecaghiṣyantam caghiṣyantau caghiṣyataḥ
Instrumentalcaghiṣyatā caghiṣyadbhyām caghiṣyadbhiḥ
Dativecaghiṣyate caghiṣyadbhyām caghiṣyadbhyaḥ
Ablativecaghiṣyataḥ caghiṣyadbhyām caghiṣyadbhyaḥ
Genitivecaghiṣyataḥ caghiṣyatoḥ caghiṣyatām
Locativecaghiṣyati caghiṣyatoḥ caghiṣyatsu

Compound caghiṣyat -

Adverb -caghiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria