Declension table of ?caghiṣyantī

Deva

FeminineSingularDualPlural
Nominativecaghiṣyantī caghiṣyantyau caghiṣyantyaḥ
Vocativecaghiṣyanti caghiṣyantyau caghiṣyantyaḥ
Accusativecaghiṣyantīm caghiṣyantyau caghiṣyantīḥ
Instrumentalcaghiṣyantyā caghiṣyantībhyām caghiṣyantībhiḥ
Dativecaghiṣyantyai caghiṣyantībhyām caghiṣyantībhyaḥ
Ablativecaghiṣyantyāḥ caghiṣyantībhyām caghiṣyantībhyaḥ
Genitivecaghiṣyantyāḥ caghiṣyantyoḥ caghiṣyantīnām
Locativecaghiṣyantyām caghiṣyantyoḥ caghiṣyantīṣu

Compound caghiṣyanti - caghiṣyantī -

Adverb -caghiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria