Declension table of ?caghiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecaghiṣyamāṇā caghiṣyamāṇe caghiṣyamāṇāḥ
Vocativecaghiṣyamāṇe caghiṣyamāṇe caghiṣyamāṇāḥ
Accusativecaghiṣyamāṇām caghiṣyamāṇe caghiṣyamāṇāḥ
Instrumentalcaghiṣyamāṇayā caghiṣyamāṇābhyām caghiṣyamāṇābhiḥ
Dativecaghiṣyamāṇāyai caghiṣyamāṇābhyām caghiṣyamāṇābhyaḥ
Ablativecaghiṣyamāṇāyāḥ caghiṣyamāṇābhyām caghiṣyamāṇābhyaḥ
Genitivecaghiṣyamāṇāyāḥ caghiṣyamāṇayoḥ caghiṣyamāṇānām
Locativecaghiṣyamāṇāyām caghiṣyamāṇayoḥ caghiṣyamāṇāsu

Adverb -caghiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria