Declension table of ?caghiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecaghiṣyamāṇaḥ caghiṣyamāṇau caghiṣyamāṇāḥ
Vocativecaghiṣyamāṇa caghiṣyamāṇau caghiṣyamāṇāḥ
Accusativecaghiṣyamāṇam caghiṣyamāṇau caghiṣyamāṇān
Instrumentalcaghiṣyamāṇena caghiṣyamāṇābhyām caghiṣyamāṇaiḥ caghiṣyamāṇebhiḥ
Dativecaghiṣyamāṇāya caghiṣyamāṇābhyām caghiṣyamāṇebhyaḥ
Ablativecaghiṣyamāṇāt caghiṣyamāṇābhyām caghiṣyamāṇebhyaḥ
Genitivecaghiṣyamāṇasya caghiṣyamāṇayoḥ caghiṣyamāṇānām
Locativecaghiṣyamāṇe caghiṣyamāṇayoḥ caghiṣyamāṇeṣu

Compound caghiṣyamāṇa -

Adverb -caghiṣyamāṇam -caghiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria