Declension table of ?caghanīyā

Deva

FeminineSingularDualPlural
Nominativecaghanīyā caghanīye caghanīyāḥ
Vocativecaghanīye caghanīye caghanīyāḥ
Accusativecaghanīyām caghanīye caghanīyāḥ
Instrumentalcaghanīyayā caghanīyābhyām caghanīyābhiḥ
Dativecaghanīyāyai caghanīyābhyām caghanīyābhyaḥ
Ablativecaghanīyāyāḥ caghanīyābhyām caghanīyābhyaḥ
Genitivecaghanīyāyāḥ caghanīyayoḥ caghanīyānām
Locativecaghanīyāyām caghanīyayoḥ caghanīyāsu

Adverb -caghanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria