Declension table of ?caghanīya

Deva

MasculineSingularDualPlural
Nominativecaghanīyaḥ caghanīyau caghanīyāḥ
Vocativecaghanīya caghanīyau caghanīyāḥ
Accusativecaghanīyam caghanīyau caghanīyān
Instrumentalcaghanīyena caghanīyābhyām caghanīyaiḥ caghanīyebhiḥ
Dativecaghanīyāya caghanīyābhyām caghanīyebhyaḥ
Ablativecaghanīyāt caghanīyābhyām caghanīyebhyaḥ
Genitivecaghanīyasya caghanīyayoḥ caghanīyānām
Locativecaghanīye caghanīyayoḥ caghanīyeṣu

Compound caghanīya -

Adverb -caghanīyam -caghanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria