Declension table of ?cagdhavat

Deva

MasculineSingularDualPlural
Nominativecagdhavān cagdhavantau cagdhavantaḥ
Vocativecagdhavan cagdhavantau cagdhavantaḥ
Accusativecagdhavantam cagdhavantau cagdhavataḥ
Instrumentalcagdhavatā cagdhavadbhyām cagdhavadbhiḥ
Dativecagdhavate cagdhavadbhyām cagdhavadbhyaḥ
Ablativecagdhavataḥ cagdhavadbhyām cagdhavadbhyaḥ
Genitivecagdhavataḥ cagdhavatoḥ cagdhavatām
Locativecagdhavati cagdhavatoḥ cagdhavatsu

Compound cagdhavat -

Adverb -cagdhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria