Declension table of ?caṅkramyamāṇa

Deva

NeuterSingularDualPlural
Nominativecaṅkramyamāṇam caṅkramyamāṇe caṅkramyamāṇāni
Vocativecaṅkramyamāṇa caṅkramyamāṇe caṅkramyamāṇāni
Accusativecaṅkramyamāṇam caṅkramyamāṇe caṅkramyamāṇāni
Instrumentalcaṅkramyamāṇena caṅkramyamāṇābhyām caṅkramyamāṇaiḥ
Dativecaṅkramyamāṇāya caṅkramyamāṇābhyām caṅkramyamāṇebhyaḥ
Ablativecaṅkramyamāṇāt caṅkramyamāṇābhyām caṅkramyamāṇebhyaḥ
Genitivecaṅkramyamāṇasya caṅkramyamāṇayoḥ caṅkramyamāṇānām
Locativecaṅkramyamāṇe caṅkramyamāṇayoḥ caṅkramyamāṇeṣu

Compound caṅkramyamāṇa -

Adverb -caṅkramyamāṇam -caṅkramyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria