Declension table of ?caṅkramatī

Deva

FeminineSingularDualPlural
Nominativecaṅkramatī caṅkramatyau caṅkramatyaḥ
Vocativecaṅkramati caṅkramatyau caṅkramatyaḥ
Accusativecaṅkramatīm caṅkramatyau caṅkramatīḥ
Instrumentalcaṅkramatyā caṅkramatībhyām caṅkramatībhiḥ
Dativecaṅkramatyai caṅkramatībhyām caṅkramatībhyaḥ
Ablativecaṅkramatyāḥ caṅkramatībhyām caṅkramatībhyaḥ
Genitivecaṅkramatyāḥ caṅkramatyoḥ caṅkramatīnām
Locativecaṅkramatyām caṅkramatyoḥ caṅkramatīṣu

Compound caṅkramati - caṅkramatī -

Adverb -caṅkramati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria