Declension table of caṅkrama

Deva

MasculineSingularDualPlural
Nominativecaṅkramaḥ caṅkramau caṅkramāḥ
Vocativecaṅkrama caṅkramau caṅkramāḥ
Accusativecaṅkramam caṅkramau caṅkramān
Instrumentalcaṅkrameṇa caṅkramābhyām caṅkramaiḥ caṅkramebhiḥ
Dativecaṅkramāya caṅkramābhyām caṅkramebhyaḥ
Ablativecaṅkramāt caṅkramābhyām caṅkramebhyaḥ
Genitivecaṅkramasya caṅkramayoḥ caṅkramāṇām
Locativecaṅkrame caṅkramayoḥ caṅkrameṣu

Compound caṅkrama -

Adverb -caṅkramam -caṅkramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria