Declension table of ?cacchandāna

Deva

NeuterSingularDualPlural
Nominativecacchandānam cacchandāne cacchandānāni
Vocativecacchandāna cacchandāne cacchandānāni
Accusativecacchandānam cacchandāne cacchandānāni
Instrumentalcacchandānena cacchandānābhyām cacchandānaiḥ
Dativecacchandānāya cacchandānābhyām cacchandānebhyaḥ
Ablativecacchandānāt cacchandānābhyām cacchandānebhyaḥ
Genitivecacchandānasya cacchandānayoḥ cacchandānānām
Locativecacchandāne cacchandānayoḥ cacchandāneṣu

Compound cacchandāna -

Adverb -cacchandānam -cacchandānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria