Declension table of ?cacchandāna

Deva

MasculineSingularDualPlural
Nominativecacchandānaḥ cacchandānau cacchandānāḥ
Vocativecacchandāna cacchandānau cacchandānāḥ
Accusativecacchandānam cacchandānau cacchandānān
Instrumentalcacchandānena cacchandānābhyām cacchandānaiḥ cacchandānebhiḥ
Dativecacchandānāya cacchandānābhyām cacchandānebhyaḥ
Ablativecacchandānāt cacchandānābhyām cacchandānebhyaḥ
Genitivecacchandānasya cacchandānayoḥ cacchandānānām
Locativecacchandāne cacchandānayoḥ cacchandāneṣu

Compound cacchandāna -

Adverb -cacchandānam -cacchandānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria