Declension table of ?cacchadvas

Deva

NeuterSingularDualPlural
Nominativecacchadvat cacchaduṣī cacchadvāṃsi
Vocativecacchadvat cacchaduṣī cacchadvāṃsi
Accusativecacchadvat cacchaduṣī cacchadvāṃsi
Instrumentalcacchaduṣā cacchadvadbhyām cacchadvadbhiḥ
Dativecacchaduṣe cacchadvadbhyām cacchadvadbhyaḥ
Ablativecacchaduṣaḥ cacchadvadbhyām cacchadvadbhyaḥ
Genitivecacchaduṣaḥ cacchaduṣoḥ cacchaduṣām
Locativecacchaduṣi cacchaduṣoḥ cacchadvatsu

Compound cacchadvat -

Adverb -cacchadvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria