Declension table of ?cacchadāna

Deva

NeuterSingularDualPlural
Nominativecacchadānam cacchadāne cacchadānāni
Vocativecacchadāna cacchadāne cacchadānāni
Accusativecacchadānam cacchadāne cacchadānāni
Instrumentalcacchadānena cacchadānābhyām cacchadānaiḥ
Dativecacchadānāya cacchadānābhyām cacchadānebhyaḥ
Ablativecacchadānāt cacchadānābhyām cacchadānebhyaḥ
Genitivecacchadānasya cacchadānayoḥ cacchadānānām
Locativecacchadāne cacchadānayoḥ cacchadāneṣu

Compound cacchadāna -

Adverb -cacchadānam -cacchadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria