Declension table of ?cacchṛdvas

Deva

MasculineSingularDualPlural
Nominativecacchṛdvān cacchṛdvāṃsau cacchṛdvāṃsaḥ
Vocativecacchṛdvan cacchṛdvāṃsau cacchṛdvāṃsaḥ
Accusativecacchṛdvāṃsam cacchṛdvāṃsau cacchṛduṣaḥ
Instrumentalcacchṛduṣā cacchṛdvadbhyām cacchṛdvadbhiḥ
Dativecacchṛduṣe cacchṛdvadbhyām cacchṛdvadbhyaḥ
Ablativecacchṛduṣaḥ cacchṛdvadbhyām cacchṛdvadbhyaḥ
Genitivecacchṛduṣaḥ cacchṛduṣoḥ cacchṛduṣām
Locativecacchṛduṣi cacchṛduṣoḥ cacchṛdvatsu

Compound cacchṛdvat -

Adverb -cacchṛdvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria