Declension table of ?cacchṛduṣī

Deva

FeminineSingularDualPlural
Nominativecacchṛduṣī cacchṛduṣyau cacchṛduṣyaḥ
Vocativecacchṛduṣi cacchṛduṣyau cacchṛduṣyaḥ
Accusativecacchṛduṣīm cacchṛduṣyau cacchṛduṣīḥ
Instrumentalcacchṛduṣyā cacchṛduṣībhyām cacchṛduṣībhiḥ
Dativecacchṛduṣyai cacchṛduṣībhyām cacchṛduṣībhyaḥ
Ablativecacchṛduṣyāḥ cacchṛduṣībhyām cacchṛduṣībhyaḥ
Genitivecacchṛduṣyāḥ cacchṛduṣyoḥ cacchṛduṣīṇām
Locativecacchṛduṣyām cacchṛduṣyoḥ cacchṛduṣīṣu

Compound cacchṛduṣi - cacchṛduṣī -

Adverb -cacchṛduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria