Declension table of ?cacarvāṇa

Deva

NeuterSingularDualPlural
Nominativecacarvāṇam cacarvāṇe cacarvāṇāni
Vocativecacarvāṇa cacarvāṇe cacarvāṇāni
Accusativecacarvāṇam cacarvāṇe cacarvāṇāni
Instrumentalcacarvāṇena cacarvāṇābhyām cacarvāṇaiḥ
Dativecacarvāṇāya cacarvāṇābhyām cacarvāṇebhyaḥ
Ablativecacarvāṇāt cacarvāṇābhyām cacarvāṇebhyaḥ
Genitivecacarvāṇasya cacarvāṇayoḥ cacarvāṇānām
Locativecacarvāṇe cacarvāṇayoḥ cacarvāṇeṣu

Compound cacarvāṇa -

Adverb -cacarvāṇam -cacarvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria