Declension table of ?cacarghāṇā

Deva

FeminineSingularDualPlural
Nominativecacarghāṇā cacarghāṇe cacarghāṇāḥ
Vocativecacarghāṇe cacarghāṇe cacarghāṇāḥ
Accusativecacarghāṇām cacarghāṇe cacarghāṇāḥ
Instrumentalcacarghāṇayā cacarghāṇābhyām cacarghāṇābhiḥ
Dativecacarghāṇāyai cacarghāṇābhyām cacarghāṇābhyaḥ
Ablativecacarghāṇāyāḥ cacarghāṇābhyām cacarghāṇābhyaḥ
Genitivecacarghāṇāyāḥ cacarghāṇayoḥ cacarghāṇānām
Locativecacarghāṇāyām cacarghāṇayoḥ cacarghāṇāsu

Adverb -cacarghāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria