Declension table of ?cacarbuṣī

Deva

FeminineSingularDualPlural
Nominativecacarbuṣī cacarbuṣyau cacarbuṣyaḥ
Vocativecacarbuṣi cacarbuṣyau cacarbuṣyaḥ
Accusativecacarbuṣīm cacarbuṣyau cacarbuṣīḥ
Instrumentalcacarbuṣyā cacarbuṣībhyām cacarbuṣībhiḥ
Dativecacarbuṣyai cacarbuṣībhyām cacarbuṣībhyaḥ
Ablativecacarbuṣyāḥ cacarbuṣībhyām cacarbuṣībhyaḥ
Genitivecacarbuṣyāḥ cacarbuṣyoḥ cacarbuṣīṇām
Locativecacarbuṣyām cacarbuṣyoḥ cacarbuṣīṣu

Compound cacarbuṣi - cacarbuṣī -

Adverb -cacarbuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria