सुबन्तावली ?चचन्दुषी

Roma

स्त्रीएकद्विबहु
प्रथमाचचन्दुषी चचन्दुष्यौ चचन्दुष्यः
सम्बोधनम्चचन्दुषि चचन्दुष्यौ चचन्दुष्यः
द्वितीयाचचन्दुषीम् चचन्दुष्यौ चचन्दुषीः
तृतीयाचचन्दुष्या चचन्दुषीभ्याम् चचन्दुषीभिः
चतुर्थीचचन्दुष्यै चचन्दुषीभ्याम् चचन्दुषीभ्यः
पञ्चमीचचन्दुष्याः चचन्दुषीभ्याम् चचन्दुषीभ्यः
षष्ठीचचन्दुष्याः चचन्दुष्योः चचन्दुषीणाम्
सप्तमीचचन्दुष्याम् चचन्दुष्योः चचन्दुषीषु

समास चचन्दुषि चचन्दुषी

अव्यय ॰चचन्दुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria