Declension table of ?cacanduṣī

Deva

FeminineSingularDualPlural
Nominativecacanduṣī cacanduṣyau cacanduṣyaḥ
Vocativecacanduṣi cacanduṣyau cacanduṣyaḥ
Accusativecacanduṣīm cacanduṣyau cacanduṣīḥ
Instrumentalcacanduṣyā cacanduṣībhyām cacanduṣībhiḥ
Dativecacanduṣyai cacanduṣībhyām cacanduṣībhyaḥ
Ablativecacanduṣyāḥ cacanduṣībhyām cacanduṣībhyaḥ
Genitivecacanduṣyāḥ cacanduṣyoḥ cacanduṣīṇām
Locativecacanduṣyām cacanduṣyoḥ cacanduṣīṣu

Compound cacanduṣi - cacanduṣī -

Adverb -cacanduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria