सुबन्तावली ?चचम्ब्वस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाचचम्ब्वत् चचम्बुषी चचम्ब्वांसि
सम्बोधनम्चचम्ब्वत् चचम्बुषी चचम्ब्वांसि
द्वितीयाचचम्ब्वत् चचम्बुषी चचम्ब्वांसि
तृतीयाचचम्बुषा चचम्ब्वद्भ्याम् चचम्ब्वद्भिः
चतुर्थीचचम्बुषे चचम्ब्वद्भ्याम् चचम्ब्वद्भ्यः
पञ्चमीचचम्बुषः चचम्ब्वद्भ्याम् चचम्ब्वद्भ्यः
षष्ठीचचम्बुषः चचम्बुषोः चचम्बुषाम्
सप्तमीचचम्बुषि चचम्बुषोः चचम्ब्वत्सु

समास चचम्ब्वत्

अव्यय ॰चचम्ब्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria