Declension table of ?cacambuṣī

Deva

FeminineSingularDualPlural
Nominativecacambuṣī cacambuṣyau cacambuṣyaḥ
Vocativecacambuṣi cacambuṣyau cacambuṣyaḥ
Accusativecacambuṣīm cacambuṣyau cacambuṣīḥ
Instrumentalcacambuṣyā cacambuṣībhyām cacambuṣībhiḥ
Dativecacambuṣyai cacambuṣībhyām cacambuṣībhyaḥ
Ablativecacambuṣyāḥ cacambuṣībhyām cacambuṣībhyaḥ
Genitivecacambuṣyāḥ cacambuṣyoḥ cacambuṣīṇām
Locativecacambuṣyām cacambuṣyoḥ cacambuṣīṣu

Compound cacambuṣi - cacambuṣī -

Adverb -cacambuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria