Declension table of ?cacaṇḍvas

Deva

MasculineSingularDualPlural
Nominativecacaṇḍvān cacaṇḍvāṃsau cacaṇḍvāṃsaḥ
Vocativecacaṇḍvan cacaṇḍvāṃsau cacaṇḍvāṃsaḥ
Accusativecacaṇḍvāṃsam cacaṇḍvāṃsau cacaṇḍuṣaḥ
Instrumentalcacaṇḍuṣā cacaṇḍvadbhyām cacaṇḍvadbhiḥ
Dativecacaṇḍuṣe cacaṇḍvadbhyām cacaṇḍvadbhyaḥ
Ablativecacaṇḍuṣaḥ cacaṇḍvadbhyām cacaṇḍvadbhyaḥ
Genitivecacaṇḍuṣaḥ cacaṇḍuṣoḥ cacaṇḍuṣām
Locativecacaṇḍuṣi cacaṇḍuṣoḥ cacaṇḍvatsu

Compound cacaṇḍvat -

Adverb -cacaṇḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria