Declension table of ?cacaṇḍuṣī

Deva

FeminineSingularDualPlural
Nominativecacaṇḍuṣī cacaṇḍuṣyau cacaṇḍuṣyaḥ
Vocativecacaṇḍuṣi cacaṇḍuṣyau cacaṇḍuṣyaḥ
Accusativecacaṇḍuṣīm cacaṇḍuṣyau cacaṇḍuṣīḥ
Instrumentalcacaṇḍuṣyā cacaṇḍuṣībhyām cacaṇḍuṣībhiḥ
Dativecacaṇḍuṣyai cacaṇḍuṣībhyām cacaṇḍuṣībhyaḥ
Ablativecacaṇḍuṣyāḥ cacaṇḍuṣībhyām cacaṇḍuṣībhyaḥ
Genitivecacaṇḍuṣyāḥ cacaṇḍuṣyoḥ cacaṇḍuṣīṇām
Locativecacaṇḍuṣyām cacaṇḍuṣyoḥ cacaṇḍuṣīṣu

Compound cacaṇḍuṣi - cacaṇḍuṣī -

Adverb -cacaṇḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria