Declension table of ?cacañcāna

Deva

NeuterSingularDualPlural
Nominativecacañcānam cacañcāne cacañcānāni
Vocativecacañcāna cacañcāne cacañcānāni
Accusativecacañcānam cacañcāne cacañcānāni
Instrumentalcacañcānena cacañcānābhyām cacañcānaiḥ
Dativecacañcānāya cacañcānābhyām cacañcānebhyaḥ
Ablativecacañcānāt cacañcānābhyām cacañcānebhyaḥ
Genitivecacañcānasya cacañcānayoḥ cacañcānānām
Locativecacañcāne cacañcānayoḥ cacañcāneṣu

Compound cacañcāna -

Adverb -cacañcānam -cacañcānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria