सुबन्तावली ?चचञ्चान

Roma

पुमान्एकद्विबहु
प्रथमाचचञ्चानः चचञ्चानौ चचञ्चानाः
सम्बोधनम्चचञ्चान चचञ्चानौ चचञ्चानाः
द्वितीयाचचञ्चानम् चचञ्चानौ चचञ्चानान्
तृतीयाचचञ्चानेन चचञ्चानाभ्याम् चचञ्चानैः चचञ्चानेभिः
चतुर्थीचचञ्चानाय चचञ्चानाभ्याम् चचञ्चानेभ्यः
पञ्चमीचचञ्चानात् चचञ्चानाभ्याम् चचञ्चानेभ्यः
षष्ठीचचञ्चानस्य चचञ्चानयोः चचञ्चानानाम्
सप्तमीचचञ्चाने चचञ्चानयोः चचञ्चानेषु

समास चचञ्चान

अव्यय ॰चचञ्चानम् ॰चचञ्चानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria