Declension table of ?cāyyamāna

Deva

NeuterSingularDualPlural
Nominativecāyyamānam cāyyamāne cāyyamānāni
Vocativecāyyamāna cāyyamāne cāyyamānāni
Accusativecāyyamānam cāyyamāne cāyyamānāni
Instrumentalcāyyamānena cāyyamānābhyām cāyyamānaiḥ
Dativecāyyamānāya cāyyamānābhyām cāyyamānebhyaḥ
Ablativecāyyamānāt cāyyamānābhyām cāyyamānebhyaḥ
Genitivecāyyamānasya cāyyamānayoḥ cāyyamānānām
Locativecāyyamāne cāyyamānayoḥ cāyyamāneṣu

Compound cāyyamāna -

Adverb -cāyyamānam -cāyyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria