Declension table of ?cāyyamāna

Deva

MasculineSingularDualPlural
Nominativecāyyamānaḥ cāyyamānau cāyyamānāḥ
Vocativecāyyamāna cāyyamānau cāyyamānāḥ
Accusativecāyyamānam cāyyamānau cāyyamānān
Instrumentalcāyyamānena cāyyamānābhyām cāyyamānaiḥ cāyyamānebhiḥ
Dativecāyyamānāya cāyyamānābhyām cāyyamānebhyaḥ
Ablativecāyyamānāt cāyyamānābhyām cāyyamānebhyaḥ
Genitivecāyyamānasya cāyyamānayoḥ cāyyamānānām
Locativecāyyamāne cāyyamānayoḥ cāyyamāneṣu

Compound cāyyamāna -

Adverb -cāyyamānam -cāyyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria