Declension table of ?cāyya

Deva

NeuterSingularDualPlural
Nominativecāyyam cāyye cāyyāni
Vocativecāyya cāyye cāyyāni
Accusativecāyyam cāyye cāyyāni
Instrumentalcāyyena cāyyābhyām cāyyaiḥ
Dativecāyyāya cāyyābhyām cāyyebhyaḥ
Ablativecāyyāt cāyyābhyām cāyyebhyaḥ
Genitivecāyyasya cāyyayoḥ cāyyānām
Locativecāyye cāyyayoḥ cāyyeṣu

Compound cāyya -

Adverb -cāyyam -cāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria