Declension table of ?cāyitavatī

Deva

FeminineSingularDualPlural
Nominativecāyitavatī cāyitavatyau cāyitavatyaḥ
Vocativecāyitavati cāyitavatyau cāyitavatyaḥ
Accusativecāyitavatīm cāyitavatyau cāyitavatīḥ
Instrumentalcāyitavatyā cāyitavatībhyām cāyitavatībhiḥ
Dativecāyitavatyai cāyitavatībhyām cāyitavatībhyaḥ
Ablativecāyitavatyāḥ cāyitavatībhyām cāyitavatībhyaḥ
Genitivecāyitavatyāḥ cāyitavatyoḥ cāyitavatīnām
Locativecāyitavatyām cāyitavatyoḥ cāyitavatīṣu

Compound cāyitavati - cāyitavatī -

Adverb -cāyitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria