Declension table of ?cāyitavat

Deva

NeuterSingularDualPlural
Nominativecāyitavat cāyitavantī cāyitavatī cāyitavanti
Vocativecāyitavat cāyitavantī cāyitavatī cāyitavanti
Accusativecāyitavat cāyitavantī cāyitavatī cāyitavanti
Instrumentalcāyitavatā cāyitavadbhyām cāyitavadbhiḥ
Dativecāyitavate cāyitavadbhyām cāyitavadbhyaḥ
Ablativecāyitavataḥ cāyitavadbhyām cāyitavadbhyaḥ
Genitivecāyitavataḥ cāyitavatoḥ cāyitavatām
Locativecāyitavati cāyitavatoḥ cāyitavatsu

Adverb -cāyitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria