Declension table of ?cāyitavat

Deva

MasculineSingularDualPlural
Nominativecāyitavān cāyitavantau cāyitavantaḥ
Vocativecāyitavan cāyitavantau cāyitavantaḥ
Accusativecāyitavantam cāyitavantau cāyitavataḥ
Instrumentalcāyitavatā cāyitavadbhyām cāyitavadbhiḥ
Dativecāyitavate cāyitavadbhyām cāyitavadbhyaḥ
Ablativecāyitavataḥ cāyitavadbhyām cāyitavadbhyaḥ
Genitivecāyitavataḥ cāyitavatoḥ cāyitavatām
Locativecāyitavati cāyitavatoḥ cāyitavatsu

Compound cāyitavat -

Adverb -cāyitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria