Declension table of ?cāyita

Deva

MasculineSingularDualPlural
Nominativecāyitaḥ cāyitau cāyitāḥ
Vocativecāyita cāyitau cāyitāḥ
Accusativecāyitam cāyitau cāyitān
Instrumentalcāyitena cāyitābhyām cāyitaiḥ cāyitebhiḥ
Dativecāyitāya cāyitābhyām cāyitebhyaḥ
Ablativecāyitāt cāyitābhyām cāyitebhyaḥ
Genitivecāyitasya cāyitayoḥ cāyitānām
Locativecāyite cāyitayoḥ cāyiteṣu

Compound cāyita -

Adverb -cāyitam -cāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria