Declension table of ?cāyayitavyā

Deva

FeminineSingularDualPlural
Nominativecāyayitavyā cāyayitavye cāyayitavyāḥ
Vocativecāyayitavye cāyayitavye cāyayitavyāḥ
Accusativecāyayitavyām cāyayitavye cāyayitavyāḥ
Instrumentalcāyayitavyayā cāyayitavyābhyām cāyayitavyābhiḥ
Dativecāyayitavyāyai cāyayitavyābhyām cāyayitavyābhyaḥ
Ablativecāyayitavyāyāḥ cāyayitavyābhyām cāyayitavyābhyaḥ
Genitivecāyayitavyāyāḥ cāyayitavyayoḥ cāyayitavyānām
Locativecāyayitavyāyām cāyayitavyayoḥ cāyayitavyāsu

Adverb -cāyayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria