Declension table of ?cāyayitavya

Deva

NeuterSingularDualPlural
Nominativecāyayitavyam cāyayitavye cāyayitavyāni
Vocativecāyayitavya cāyayitavye cāyayitavyāni
Accusativecāyayitavyam cāyayitavye cāyayitavyāni
Instrumentalcāyayitavyena cāyayitavyābhyām cāyayitavyaiḥ
Dativecāyayitavyāya cāyayitavyābhyām cāyayitavyebhyaḥ
Ablativecāyayitavyāt cāyayitavyābhyām cāyayitavyebhyaḥ
Genitivecāyayitavyasya cāyayitavyayoḥ cāyayitavyānām
Locativecāyayitavye cāyayitavyayoḥ cāyayitavyeṣu

Compound cāyayitavya -

Adverb -cāyayitavyam -cāyayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria