Declension table of ?cāyayiṣyat

Deva

MasculineSingularDualPlural
Nominativecāyayiṣyan cāyayiṣyantau cāyayiṣyantaḥ
Vocativecāyayiṣyan cāyayiṣyantau cāyayiṣyantaḥ
Accusativecāyayiṣyantam cāyayiṣyantau cāyayiṣyataḥ
Instrumentalcāyayiṣyatā cāyayiṣyadbhyām cāyayiṣyadbhiḥ
Dativecāyayiṣyate cāyayiṣyadbhyām cāyayiṣyadbhyaḥ
Ablativecāyayiṣyataḥ cāyayiṣyadbhyām cāyayiṣyadbhyaḥ
Genitivecāyayiṣyataḥ cāyayiṣyatoḥ cāyayiṣyatām
Locativecāyayiṣyati cāyayiṣyatoḥ cāyayiṣyatsu

Compound cāyayiṣyat -

Adverb -cāyayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria