सुबन्तावली ?चाययिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचाययिष्यन्ती चाययिष्यन्त्यौ चाययिष्यन्त्यः
सम्बोधनम्चाययिष्यन्ति चाययिष्यन्त्यौ चाययिष्यन्त्यः
द्वितीयाचाययिष्यन्तीम् चाययिष्यन्त्यौ चाययिष्यन्तीः
तृतीयाचाययिष्यन्त्या चाययिष्यन्तीभ्याम् चाययिष्यन्तीभिः
चतुर्थीचाययिष्यन्त्यै चाययिष्यन्तीभ्याम् चाययिष्यन्तीभ्यः
पञ्चमीचाययिष्यन्त्याः चाययिष्यन्तीभ्याम् चाययिष्यन्तीभ्यः
षष्ठीचाययिष्यन्त्याः चाययिष्यन्त्योः चाययिष्यन्तीनाम्
सप्तमीचाययिष्यन्त्याम् चाययिष्यन्त्योः चाययिष्यन्तीषु

समास चाययिष्यन्ति चाययिष्यन्ती

अव्यय ॰चाययिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria