Declension table of ?cāyayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecāyayiṣyamāṇā cāyayiṣyamāṇe cāyayiṣyamāṇāḥ
Vocativecāyayiṣyamāṇe cāyayiṣyamāṇe cāyayiṣyamāṇāḥ
Accusativecāyayiṣyamāṇām cāyayiṣyamāṇe cāyayiṣyamāṇāḥ
Instrumentalcāyayiṣyamāṇayā cāyayiṣyamāṇābhyām cāyayiṣyamāṇābhiḥ
Dativecāyayiṣyamāṇāyai cāyayiṣyamāṇābhyām cāyayiṣyamāṇābhyaḥ
Ablativecāyayiṣyamāṇāyāḥ cāyayiṣyamāṇābhyām cāyayiṣyamāṇābhyaḥ
Genitivecāyayiṣyamāṇāyāḥ cāyayiṣyamāṇayoḥ cāyayiṣyamāṇānām
Locativecāyayiṣyamāṇāyām cāyayiṣyamāṇayoḥ cāyayiṣyamāṇāsu

Adverb -cāyayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria