Declension table of ?cāyayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecāyayiṣyamāṇam cāyayiṣyamāṇe cāyayiṣyamāṇāni
Vocativecāyayiṣyamāṇa cāyayiṣyamāṇe cāyayiṣyamāṇāni
Accusativecāyayiṣyamāṇam cāyayiṣyamāṇe cāyayiṣyamāṇāni
Instrumentalcāyayiṣyamāṇena cāyayiṣyamāṇābhyām cāyayiṣyamāṇaiḥ
Dativecāyayiṣyamāṇāya cāyayiṣyamāṇābhyām cāyayiṣyamāṇebhyaḥ
Ablativecāyayiṣyamāṇāt cāyayiṣyamāṇābhyām cāyayiṣyamāṇebhyaḥ
Genitivecāyayiṣyamāṇasya cāyayiṣyamāṇayoḥ cāyayiṣyamāṇānām
Locativecāyayiṣyamāṇe cāyayiṣyamāṇayoḥ cāyayiṣyamāṇeṣu

Compound cāyayiṣyamāṇa -

Adverb -cāyayiṣyamāṇam -cāyayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria