सुबन्तावली ?चातुर्विद्य

Roma

पुमान्एकद्विबहु
प्रथमाचातुर्विद्यः चातुर्विद्यौ चातुर्विद्याः
सम्बोधनम्चातुर्विद्य चातुर्विद्यौ चातुर्विद्याः
द्वितीयाचातुर्विद्यम् चातुर्विद्यौ चातुर्विद्यान्
तृतीयाचातुर्विद्येन चातुर्विद्याभ्याम् चातुर्विद्यैः चातुर्विद्येभिः
चतुर्थीचातुर्विद्याय चातुर्विद्याभ्याम् चातुर्विद्येभ्यः
पञ्चमीचातुर्विद्यात् चातुर्विद्याभ्याम् चातुर्विद्येभ्यः
षष्ठीचातुर्विद्यस्य चातुर्विद्ययोः चातुर्विद्यानाम्
सप्तमीचातुर्विद्ये चातुर्विद्ययोः चातुर्विद्येषु

समास चातुर्विद्य

अव्यय ॰चातुर्विद्यम् ॰चातुर्विद्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria