सुबन्तावली ?चातुर्महाराजिक

Roma

पुमान्एकद्विबहु
प्रथमाचातुर्महाराजिकः चातुर्महाराजिकौ चातुर्महाराजिकाः
सम्बोधनम्चातुर्महाराजिक चातुर्महाराजिकौ चातुर्महाराजिकाः
द्वितीयाचातुर्महाराजिकम् चातुर्महाराजिकौ चातुर्महाराजिकान्
तृतीयाचातुर्महाराजिकेन चातुर्महाराजिकाभ्याम् चातुर्महाराजिकैः चातुर्महाराजिकेभिः
चतुर्थीचातुर्महाराजिकाय चातुर्महाराजिकाभ्याम् चातुर्महाराजिकेभ्यः
पञ्चमीचातुर्महाराजिकात् चातुर्महाराजिकाभ्याम् चातुर्महाराजिकेभ्यः
षष्ठीचातुर्महाराजिकस्य चातुर्महाराजिकयोः चातुर्महाराजिकानाम्
सप्तमीचातुर्महाराजिके चातुर्महाराजिकयोः चातुर्महाराजिकेषु

समास चातुर्महाराजिक

अव्यय ॰चातुर्महाराजिकम् ॰चातुर्महाराजिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria