सुबन्तावली ?चातुर्मास्ययाजिन्

Roma

पुमान्एकद्विबहु
प्रथमाचातुर्मास्ययाजी चातुर्मास्ययाजिनौ चातुर्मास्ययाजिनः
सम्बोधनम्चातुर्मास्ययाजिन् चातुर्मास्ययाजिनौ चातुर्मास्ययाजिनः
द्वितीयाचातुर्मास्ययाजिनम् चातुर्मास्ययाजिनौ चातुर्मास्ययाजिनः
तृतीयाचातुर्मास्ययाजिना चातुर्मास्ययाजिभ्याम् चातुर्मास्ययाजिभिः
चतुर्थीचातुर्मास्ययाजिने चातुर्मास्ययाजिभ्याम् चातुर्मास्ययाजिभ्यः
पञ्चमीचातुर्मास्ययाजिनः चातुर्मास्ययाजिभ्याम् चातुर्मास्ययाजिभ्यः
षष्ठीचातुर्मास्ययाजिनः चातुर्मास्ययाजिनोः चातुर्मास्ययाजिनाम्
सप्तमीचातुर्मास्ययाजिनि चातुर्मास्ययाजिनोः चातुर्मास्ययाजिषु

समास चातुर्मास्ययाजि

अव्यय ॰चातुर्मास्ययाजि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria