सुबन्तावली ?चातुर्होतृकी

Roma

स्त्रीएकद्विबहु
प्रथमाचातुर्होतृकी चातुर्होतृक्यौ चातुर्होतृक्यः
सम्बोधनम्चातुर्होतृकि चातुर्होतृक्यौ चातुर्होतृक्यः
द्वितीयाचातुर्होतृकीम् चातुर्होतृक्यौ चातुर्होतृकीः
तृतीयाचातुर्होतृक्या चातुर्होतृकीभ्याम् चातुर्होतृकीभिः
चतुर्थीचातुर्होतृक्यै चातुर्होतृकीभ्याम् चातुर्होतृकीभ्यः
पञ्चमीचातुर्होतृक्याः चातुर्होतृकीभ्याम् चातुर्होतृकीभ्यः
षष्ठीचातुर्होतृक्याः चातुर्होतृक्योः चातुर्होतृकीणाम्
सप्तमीचातुर्होतृक्याम् चातुर्होतृक्योः चातुर्होतृकीषु

समास चातुर्होतृकि चातुर्होतृकी

अव्यय ॰चातुर्होतृकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria